अदस् ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
असौ
अमू
अमूः
സംബോധന
असौ
अमू
अमूः
ദ്വിതീയാ
अमूम्
अमू
अमूः
തൃതീയാ
अमुया
अमूभ्याम्
अमूभिः
ചതുർഥീ
अमुष्यै
अमूभ्याम्
अमूभ्यः
പഞ്ചമീ
अमुष्याः
अमूभ्याम्
अमूभ्यः
ഷഷ്ഠീ
अमुष्याः
अमुयोः
अमूषाम्
സപ്തമീ
अमुष्याम्
अमुयोः
अमूषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
असौ
अमू
अमूः
സംബോധന
असौ
अमू
अमूः
ദ്വിതീയാ
अमूम्
अमू
अमूः
തൃതീയാ
अमुया
अमूभ्याम्
अमूभिः
ചതുർഥീ
अमुष्यै
अमूभ्याम्
अमूभ्यः
പഞ്ചമീ
अमुष्याः
अमूभ्याम्
अमूभ्यः
ഷഷ്ഠീ
अमुष्याः
अमुयोः
अमूषाम्
സപ്തമീ
अमुष्याम्
अमुयोः
अमूषु


മറ്റുള്ളവ