त्यद् - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
स्या
स्यः
त्यत् / त्यद्
त्वम्
अहम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
പ്രഥമാ  ദ്വിവചനം
त्ये
त्यौ
त्ये
युवाम्
आवाम्
उपनिषदौ
पुष्करसदौ
विदी
പ്രഥമാ  ബഹുവചനം
त्याः
त्ये
त्यानि
यूयम्
वयम्
उपनिषदः
पुष्करसदः
विन्दि
സംബോധന  ഏകവചനം
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
സംബോധന  ദ്വിവചനം
उपनिषदौ
पुष्करसदौ
विदी
സംബോധന  ബഹുവചനം
उपनिषदः
पुष्करसदः
विन्दि
ദ്വിതീയാ  ഏകവചനം
त्याम्
त्यम्
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
उपनिषदम्
पुष्करसदम्
वित् / विद्
ദ്വിതീയാ  ദ്വിവചനം
त्ये
त्यौ
त्ये
युवाम् / वाम्
आवाम् / नौ
उपनिषदौ
पुष्करसदौ
विदी
ദ്വിതീയാ  ബഹുവചനം
त्याः
त्यान्
त्यानि
युष्मान् / वः
अस्मान् / नः
उपनिषदः
पुष्करसदः
विन्दि
തൃതീയാ  ഏകവചനം
त्यया
त्येन
त्येन
त्वया
मया
उपनिषदा
पुष्करसदा
विदा
തൃതീയാ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
തൃതീയാ  ബഹുവചനം
त्याभिः
त्यैः
त्यैः
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ചതുർഥീ  ഏകവചനം
त्यस्यै
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
उपनिषदे
पुष्करसदे
विदे
ചതുർഥീ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ചതുർഥീ  ബഹുവചനം
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
പഞ്ചമീ  ഏകവചനം
त्यस्याः
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
उपनिषदः
पुष्करसदः
विदः
പഞ്ചമീ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
त्यस्याः
त्यस्य
त्यस्य
तव / ते
मम / मे
उपनिषदः
पुष्करसदः
विदः
ഷഷ്ഠീ  ദ്വിവചനം
त्ययोः
त्ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
उपनिषदोः
पुष्करसदोः
विदोः
ഷഷ്ഠീ  ബഹുവചനം
त्यासाम्
त्येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
സപ്തമീ  ഏകവചനം
त्यस्याम्
त्यस्मिन्
त्यस्मिन्
त्वयि
मयि
उपनिषदि
पुष्करसदि
विदि
സപ്തമീ  ദ്വിവചനം
त्ययोः
त्ययोः
त्ययोः
युवयोः
आवयोः
उपनिषदोः
पुष्करसदोः
विदोः
സപ്തമീ  ബഹുവചനം
त्यासु
त्येषु
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु
പ്രഥമാ  ഏകവചനം
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
പ്രഥമാ  ദ്വിവചനം
पुष्करसदौ
പ്രഥമാ  ബഹുവചനം
पुष्करसदः
विन्दि
സംബോധന  ഏകവചനം
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
സംബോധന  ദ്വിവചനം
पुष्करसदौ
സംബോധന  ബഹുവചനം
पुष्करसदः
विन्दि
ദ്വിതീയാ  ഏകവചനം
त्यत् / त्यद्
त्वाम् / त्वा
माम् / मा
पुष्करसदम्
वित् / विद्
ദ്വിതീയാ  ദ്വിവചനം
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
ദ്വിതീയാ  ബഹുവചനം
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
തൃതീയാ  ഏകവചനം
पुष्करसदा
തൃതീയാ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
തൃതീയാ  ബഹുവചനം
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ചതുർഥീ  ഏകവചനം
त्यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
पुष्करसदे
ചതുർഥീ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ചതുർഥീ  ബഹുവചനം
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
പഞ്ചമീ  ഏകവചനം
त्यस्याः
त्यस्मात् / त्यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
पुष्करसदः
പഞ്ചമീ  ദ്വിവചനം
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
त्याभ्यः
त्येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
त्यस्याः
त्यस्य
पुष्करसदः
ഷഷ്ഠീ  ദ്വിവചനം
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
ഷഷ്ഠീ  ബഹുവചനം
त्यासाम्
त्येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
उपनिषदाम्
पुष्करसदाम्
विदाम्
സപ്തമീ  ഏകവചനം
त्यस्याम्
त्यस्मिन्
त्यस्मिन्
पुष्करसदि
സപ്തമീ  ദ്വിവചനം
त्ययोः
पुष्करसदोः
സപ്തമീ  ബഹുവചനം
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु