द्वात्रिंशत् ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्वात्रिंशत् / द्वात्रिंशद्
ദ്വിതീയാ
द्वात्रिंशतम्
തൃതീയാ
द्वात्रिंशता
ചതുർഥീ
द्वात्रिंशते
പഞ്ചമീ
द्वात्रिंशतः
ഷഷ്ഠീ
द्वात्रिंशतः
സപ്തമീ
द्वात्रिंशति
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्वात्रिंशत् / द्वात्रिंशद्
ദ്വിതീയാ
द्वात्रिंशतम्
തൃതീയാ
द्वात्रिंशता
ചതുർഥീ
द्वात्रिंशते
പഞ്ചമീ
द्वात्रिंशतः
ഷഷ്ഠീ
द्वात्रिंशतः
സപ്തമീ
द्वात्रिंशति