त्रयोविंशति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्रयोविंशतिः
ദ്വിതീയാ
त्रयोविंशतिम्
തൃതീയാ
त्रयोविंशत्या
ചതുർഥീ
त्रयोविंशत्यै / त्रयोविंशतये
പഞ്ചമീ
त्रयोविंशत्याः / त्रयोविंशतेः
ഷഷ്ഠീ
त्रयोविंशत्याः / त्रयोविंशतेः
സപ്തമീ
त्रयोविंशत्याम् / त्रयोविंशतौ
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्रयोविंशतिः
ദ്വിതീയാ
त्रयोविंशतिम्
തൃതീയാ
त्रयोविंशत्या
ചതുർഥീ
त्रयोविंशत्यै / त्रयोविंशतये
പഞ്ചമീ
त्रयोविंशत्याः / त्रयोविंशतेः
ഷഷ്ഠീ
त्रयोविंशत्याः / त्रयोविंशतेः
സപ്തമീ
त्रयोविंशत्याम् / त्रयोविंशतौ