एकान्नविंशति ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एकान्नविंशतिः
ദ്വിതീയാ
एकान्नविंशतिम्
തൃതീയാ
एकान्नविंशत्या
ചതുർഥീ
एकान्नविंशत्यै / एकान्नविंशतये
പഞ്ചമീ
एकान्नविंशत्याः / एकान्नविंशतेः
ഷഷ്ഠീ
एकान्नविंशत्याः / एकान्नविंशतेः
സപ്തമീ
एकान्नविंशत्याम् / एकान्नविंशतौ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एकान्नविंशतिः
ദ്വിതീയാ
एकान्नविंशतिम्
തൃതീയാ
एकान्नविंशत्या
ചതുർഥീ
एकान्नविंशत्यै / एकान्नविंशतये
പഞ്ചമീ
एकान्नविंशत्याः / एकान्नविंशतेः
ഷഷ്ഠീ
एकान्नविंशत्याः / एकान्नविंशतेः
സപ്തമീ
एकान्नविंशत्याम् / एकान्नविंशतौ