अष्टाविंशति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अष्टाविंशतिः
ദ്വിതീയാ
अष्टाविंशतिम्
തൃതീയാ
अष्टाविंशत्या
ചതുർഥീ
अष्टाविंशत्यै / अष्टाविंशतये
പഞ്ചമീ
अष्टाविंशत्याः / अष्टाविंशतेः
ഷഷ്ഠീ
अष्टाविंशत्याः / अष्टाविंशतेः
സപ്തമീ
अष्टाविंशत्याम् / अष्टाविंशतौ
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अष्टाविंशतिः
ദ്വിതീയാ
अष्टाविंशतिम्
തൃതീയാ
अष्टाविंशत्या
ചതുർഥീ
अष्टाविंशत्यै / अष्टाविंशतये
പഞ്ചമീ
अष्टाविंशत्याः / अष्टाविंशतेः
ഷഷ്ഠീ
अष्टाविंशत्याः / अष्टाविंशतेः
സപ്തമീ
अष्टाविंशत्याम् / अष्टाविंशतौ