षष्टि എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
षष्टिः
षष्टिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
പ്രഥമാ  ദ്വിവചനം
षष्टी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
പ്രഥമാ  ബഹുവചനം
षष्टयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
സംബോധന  ഏകവചനം
षष्टे
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
സംബോധന  ദ്വിവചനം
षष्टी
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
സംബോധന  ബഹുവചനം
षष्टयः
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
ദ്വിതീയാ  ഏകവചനം
षष्टिम्
षष्टिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
ദ്വിതീയാ  ദ്വിവചനം
षष्टी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ദ്വിതീയാ  ബഹുവചനം
षष्टीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
തൃതീയാ  ഏകവചനം
षष्ट्या
षष्ट्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
തൃതീയാ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
തൃതീയാ  ബഹുവചനം
षष्टिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ചതുർഥീ  ഏകവചനം
षष्ट्यै / षष्टये
षष्ट्यै / षष्टये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ചതുർഥീ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ചതുർഥീ  ബഹുവചനം
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
പഞ്ചമീ  ഏകവചനം
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
പഞ്ചമീ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
പഞ്ചമീ  ബഹുവചനം
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ഷഷ്ഠീ  ഏകവചനം
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ഷഷ്ഠീ  ദ്വിവചനം
षष्ट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ഷഷ്ഠീ  ബഹുവചനം
षष्टीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
സപ്തമീ  ഏകവചനം
षष्ट्याम् / षष्टौ
षष्ट्याम् / षष्टौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
സപ്തമീ  ദ്വിവചനം
षष्ट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
സപ്തമീ  ബഹുവചനം
षष्टिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
പ്രഥമാ  ഏകവചനം
षष्टिः
പ്രഥമാ  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
പ്രഥമാ  ബഹുവചനം
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
സംബോധന  ഏകവചനം
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
സംബോധന  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
സംബോധന  ബഹുവചനം
वारीणि
अनादीनि
ग्रामणीनि
ദ്വിതീയാ  ഏകവചനം
षष्टिम्
हरिम्
ദ്വിതീയാ  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
ദ്വിതീയാ  ബഹുവചനം
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
തൃതീയാ  ഏകവചനം
षष्ट्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
തൃതീയാ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
തൃതീയാ  ബഹുവചനം
षष्टिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ചതുർഥീ  ഏകവചനം
षष्ट्यै / षष्टये
षष्ट्यै / षष्टये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ചതുർഥീ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ചതുർഥീ  ബഹുവചനം
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
പഞ്ചമീ  ഏകവചനം
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
പഞ്ചമീ  ദ്വിവചനം
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
പഞ്ചമീ  ബഹുവചനം
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ഷഷ്ഠീ  ഏകവചനം
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ഷഷ്ഠീ  ദ്വിവചനം
षष्ट्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ഷഷ്ഠീ  ബഹുവചനം
षष्टीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
സപ്തമീ  ഏകവചനം
षष्ट्याम् / षष्टौ
षष्ट्याम् / षष्टौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
സപ്തമീ  ദ്വിവചനം
षष्ट्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
സപ്തമീ  ബഹുവചനം
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु