पञ्चदशन् എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
राजा
गुणी
ब्रह्म
सीमा
പ്രഥമാ  ദ്വിവചനം
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
പ്രഥമാ  ബഹുവചനം
पञ्चदश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
സംബോധന  ഏകവചനം
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
സംബോധന  ദ്വിവചനം
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
സംബോധന  ബഹുവചനം
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ദ്വിതീയാ  ഏകവചനം
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ദ്വിതീയാ  ദ്വിവചനം
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ദ്വിതീയാ  ബഹുവചനം
पञ्चदश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
തൃതീയാ  ഏകവചനം
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
തൃതീയാ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
തൃതീയാ  ബഹുവചനം
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ചതുർഥീ  ഏകവചനം
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ചതുർഥീ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ചതുർഥീ  ബഹുവചനം
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
പഞ്ചമീ  ഏകവചനം
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
പഞ്ചമീ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
പഞ്ചമീ  ബഹുവചനം
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ഷഷ്ഠീ  ഏകവചനം
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ഷഷ്ഠീ  ദ്വിവചനം
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ഷഷ്ഠീ  ബഹുവചനം
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
സപ്തമീ  ഏകവചനം
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
സപ്തമീ  ദ്വിവചനം
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
സപ്തമീ  ബഹുവചനം
पञ्चदशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
राजानौ
പ്രഥമാ  ബഹുവചനം
पञ्चदश
राजानः
पञ्च
ब्रह्माणि
സംബോധന  ഏകവചനം
ब्रह्म / ब्रह्मन्
സംബോധന  ദ്വിവചനം
राजानौ
സംബോധന  ബഹുവചനം
राजानः
ब्रह्माणि
ദ്വിതീയാ  ഏകവചനം
राजानम्
गुणिनम्
ദ്വിതീയാ  ദ്വിവചനം
राजानौ
ദ്വിതീയാ  ബഹുവചനം
पञ्चदश
राज्ञः
पञ्च
ब्रह्माणि
തൃതീയാ  ഏകവചനം
राज्ञा
തൃതീയാ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
തൃതീയാ  ബഹുവചനം
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
ചതുർഥീ  ഏകവചനം
राज्ञे
ചതുർഥീ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ചതുർഥീ  ബഹുവചനം
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
പഞ്ചമീ  ഏകവചനം
राज्ञः
പഞ്ചമീ  ദ്വിവചനം
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
പഞ്ചമീ  ബഹുവചനം
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ഷഷ്ഠീ  ഏകവചനം
राज्ञः
ഷഷ്ഠീ  ദ്വിവചനം
राज्ञोः
गुणिनोः
ब्रह्मणोः
ഷഷ്ഠീ  ബഹുവചനം
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
സപ്തമീ  ഏകവചനം
राज्ञि / राजनि
सीम्नि / सीमनि
സപ്തമീ  ദ്വിവചനം
राज्ञोः
गुणिनोः
ब्रह्मणोः
സപ്തമീ  ബഹുവചനം
पञ्चदशसु
पञ्चसु