एकचत्वारिंशत् എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
एकचत्वारिंशत् / एकचत्वारिंशद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
പ്രഥമാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
പ്രഥമാ  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
സംബോധന  ഏകവചനം
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
സംബോധന  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
സംബോധന  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ദ്വിതീയാ  ഏകവചനം
एकचत्वारिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ദ്വിതീയാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ദ്വിതീയാ  ബഹുവചനം
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
തൃതീയാ  ഏകവചനം
एकचत्वारिंशता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
തൃതീയാ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
തൃതീയാ  ബഹുവചനം
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ചതുർഥീ  ഏകവചനം
एकचत्वारिंशते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
ചതുർഥീ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ചതുർഥീ  ബഹുവചനം
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
പഞ്ചമീ  ഏകവചനം
एकचत्वारिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
പഞ്ചമീ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
एकचत्वारिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ഷഷ്ഠീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ഷഷ്ഠീ  ബഹുവചനം
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
സപ്തമീ  ഏകവചനം
एकचत्वारिंशति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
സപ്തമീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
സപ്തമീ  ബഹുവചനം
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
പ്രഥമാ  ഏകവചനം
एकचत्वारिंशत् / एकचत्वारिंशद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
പ്രഥമാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
പ്രഥമാ  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
സംബോധന  ഏകവചനം
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
സംബോധന  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
സംബോധന  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ദ്വിതീയാ  ഏകവചനം
एकचत्वारिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ദ്വിതീയാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ദ്വിതീയാ  ബഹുവചനം
दत्तवतः
धीमन्ति
दत्तवन्ति
തൃതീയാ  ഏകവചനം
एकचत्वारिंशता
त्रिंशता
दत्तवता
തൃതീയാ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
തൃതീയാ  ബഹുവചനം
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ചതുർഥീ  ഏകവചനം
एकचत्वारिंशते
त्रिंशते
दत्तवते
ചതുർഥീ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ചതുർഥീ  ബഹുവചനം
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
പഞ്ചമീ  ഏകവചനം
एकचत्वारिंशतः
त्रिंशतः
दत्तवतः
പഞ്ചമീ  ദ്വിവചനം
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
एकचत्वारिंशतः
त्रिंशतः
दत्तवतः
ഷഷ്ഠീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ഷഷ്ഠീ  ബഹുവചനം
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
സപ്തമീ  ഏകവചനം
एकचत्वारिंशति
त्रिंशति
दत्तवति
സപ്തമീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
സപ്തമീ  ബഹുവചനം
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु