पञ्चनवति എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
पञ्चनवतिः
हरिः
मतिः
वारि
अनादि
പ്രഥമാ  ദ്വിവചനം
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
പ്രഥമാ  ബഹുവചനം
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
സംബോധന  ഏകവചനം
हरे
मते
वारे / वारि
अनादे / अनादि
സംബോധന  ദ്വിവചനം
हरी
मती
वारिणी
अनादिनी
സംബോധന  ബഹുവചനം
हरयः
मतयः
वारीणि
अनादीनि
ദ്വിതീയാ  ഏകവചനം
पञ्चनवतिम्
हरिम्
मतिम्
वारि
अनादि
ദ്വിതീയാ  ദ്വിവചനം
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ദ്വിതീയാ  ബഹുവചനം
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
തൃതീയാ  ഏകവചനം
पञ्चनवत्या
हरिणा
मत्या
वारिणा
अनादिना
തൃതീയാ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
തൃതീയാ  ബഹുവചനം
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ചതുർഥീ  ഏകവചനം
पञ्चनवत्यै / पञ्चनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ചതുർഥീ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ചതുർഥീ  ബഹുവചനം
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
പഞ്ചമീ  ഏകവചനം
पञ्चनवत्याः / पञ्चनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
പഞ്ചമീ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
പഞ്ചമീ  ബഹുവചനം
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ഷഷ്ഠീ  ഏകവചനം
पञ्चनवत्याः / पञ्चनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ഷഷ്ഠീ  ദ്വിവചനം
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ഷഷ്ഠീ  ബഹുവചനം
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
സപ്തമീ  ഏകവചനം
पञ्चनवत्याम् / पञ्चनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
സപ്തമീ  ദ്വിവചനം
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
സപ്തമീ  ബഹുവചനം
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
പ്രഥമാ  ഏകവചനം
पञ्चनवतिः
പ്രഥമാ  ദ്വിവചനം
वारिणी
अनादिनी
പ്രഥമാ  ബഹുവചനം
त्रयः
वारीणि
त्रीणि
अनादीनि
സംബോധന  ഏകവചനം
वारे / वारि
अनादे / अनादि
സംബോധന  ദ്വിവചനം
वारिणी
अनादिनी
സംബോധന  ബഹുവചനം
वारीणि
अनादीनि
ദ്വിതീയാ  ഏകവചനം
पञ्चनवतिम्
हरिम्
ദ്വിതീയാ  ദ്വിവചനം
वारिणी
अनादिनी
ദ്വിതീയാ  ബഹുവചനം
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
തൃതീയാ  ഏകവചനം
पञ्चनवत्या
हरिणा
वारिणा
अनादिना
തൃതീയാ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
തൃതീയാ  ബഹുവചനം
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ചതുർഥീ  ഏകവചനം
पञ्चनवत्यै / पञ्चनवतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ചതുർഥീ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ചതുർഥീ  ബഹുവചനം
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
പഞ്ചമീ  ഏകവചനം
पञ्चनवत्याः / पञ्चनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
പഞ്ചമീ  ദ്വിവചനം
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
പഞ്ചമീ  ബഹുവചനം
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ഷഷ്ഠീ  ഏകവചനം
पञ्चनवत्याः / पञ्चनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ഷഷ്ഠീ  ദ്വിവചനം
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ഷഷ്ഠീ  ബഹുവചനം
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
സപ്തമീ  ഏകവചനം
पञ्चनवत्याम् / पञ्चनवतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
സപ്തമീ  ദ്വിവചനം
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
സപ്തമീ  ബഹുവചനം
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु