सेनापति - (पुं) എന്നതിൻ്റെ താരതമ്യം
പ്രഥമാ ഏകവചനം
सेनापतिः
हरिः
मतिः
वारि
अनादि
പ്രഥമാ ദ്വിവചനം
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
പ്രഥമാ ബഹുവചനം
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
സംബോധന ഏകവചനം
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
സംബോധന ദ്വിവചനം
सेनापती
हरी
मती
वारिणी
अनादिनी
സംബോധന ബഹുവചനം
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
ദ്വിതീയാ ഏകവചനം
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
ദ്വിതീയാ ദ്വിവചനം
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ദ്വിതീയാ ബഹുവചനം
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
തൃതീയാ ഏകവചനം
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
തൃതീയാ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
തൃതീയാ ബഹുവചനം
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ചതുർഥീ ഏകവചനം
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ചതുർഥീ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ചതുർഥീ ബഹുവചനം
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
പഞ്ചമീ ഏകവചനം
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
പഞ്ചമീ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
പഞ്ചമീ ബഹുവചനം
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ഷഷ്ഠീ ഏകവചനം
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ഷഷ്ഠീ ദ്വിവചനം
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ഷഷ്ഠീ ബഹുവചനം
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
സപ്തമീ ഏകവചനം
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
സപ്തമീ ദ്വിവചനം
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
സപ്തമീ ബഹുവചനം
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
പ്രഥമാ ഏകവചനം
सेनापतिः
हरिः
मतिः
वारि
अनादि
പ്രഥമാ ദ്വിവചനം
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
പ്രഥമാ ബഹുവചനം
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
സംബോധന ഏകവചനം
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
സംബോധന ദ്വിവചനം
सेनापती
हरी
मती
वारिणी
अनादिनी
സംബോധന ബഹുവചനം
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
ദ്വിതീയാ ഏകവചനം
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
ദ്വിതീയാ ദ്വിവചനം
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ദ്വിതീയാ ബഹുവചനം
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
തൃതീയാ ഏകവചനം
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
തൃതീയാ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
തൃതീയാ ബഹുവചനം
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ചതുർഥീ ഏകവചനം
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ചതുർഥീ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ചതുർഥീ ബഹുവചനം
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
പഞ്ചമീ ഏകവചനം
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
പഞ്ചമീ ദ്വിവചനം
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
പഞ്ചമീ ബഹുവചനം
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ഷഷ്ഠീ ഏകവചനം
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ഷഷ്ഠീ ദ്വിവചനം
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ഷഷ്ഠീ ബഹുവചനം
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
സപ്തമീ ഏകവചനം
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
സപ്തമീ ദ്വിവചനം
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
സപ്തമീ ബഹുവചനം
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु