सरित् - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
सरित् / सरिद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
പ്രഥമാ  ദ്വിവചനം
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
പ്രഥമാ  ബഹുവചനം
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
സംബോധന  ഏകവചനം
सरित् / सरिद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
സംബോധന  ദ്വിവചനം
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
സംബോധന  ബഹുവചനം
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ദ്വിതീയാ  ഏകവചനം
सरितम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ദ്വിതീയാ  ദ്വിവചനം
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
ദ്വിതീയാ  ബഹുവചനം
सरितः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
धीमन्ति
दत्तवन्ति
തൃതീയാ  ഏകവചനം
सरिता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
धीमता
दत्तवता
തൃതീയാ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
തൃതീയാ  ബഹുവചനം
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
ചതുർഥീ  ഏകവചനം
सरिते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
धीमते
दत्तवते
ചതുർഥീ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ചതുർഥീ  ബഹുവചനം
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
പഞ്ചമീ  ഏകവചനം
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
പഞ്ചമീ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
ഷഷ്ഠീ  ദ്വിവചനം
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
ഷഷ്ഠീ  ബഹുവചനം
सरिताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
സപ്തമീ  ഏകവചനം
सरिति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
धीमति
दत्तवति
സപ്തമീ  ദ്വിവചനം
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
സപ്തമീ  ബഹുവചനം
सरित्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु
പ്രഥമാ  ഏകവചനം
सरित् / सरिद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
പ്രഥമാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
പ്രഥമാ  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
സംബോധന  ഏകവചനം
सरित् / सरिद्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
സംബോധന  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
സംബോധന  ബഹുവചനം
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ദ്വിതീയാ  ഏകവചനം
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ദ്വിതീയാ  ദ്വിവചനം
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ദ്വിതീയാ  ബഹുവചനം
दत्तवतः
धीमन्ति
दत्तवन्ति
തൃതീയാ  ഏകവചനം
त्रिंशता
दत्तवता
തൃതീയാ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
തൃതീയാ  ബഹുവചനം
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
ചതുർഥീ  ഏകവചനം
त्रिंशते
दत्तवते
ചതുർഥീ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ചതുർഥീ  ബഹുവചനം
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
പഞ്ചമീ  ഏകവചനം
त्रिंशतः
दत्तवतः
പഞ്ചമീ  ദ്വിവചനം
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
പഞ്ചമീ  ബഹുവചനം
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ഷഷ്ഠീ  ഏകവചനം
त्रिंशतः
दत्तवतः
ഷഷ്ഠീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ഷഷ്ഠീ  ബഹുവചനം
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
സപ്തമീ  ഏകവചനം
त्रिंशति
दत्तवति
സപ്തമീ  ദ്വിവചനം
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
സപ്തമീ  ബഹുവചനം
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु