शुच् - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
പ്രഥമാ  ദ്വിവചനം
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
പ്രഥമാ  ബഹുവചനം
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
സംബോധന  ഏകവചനം
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
സംബോധന  ദ്വിവചനം
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
സംബോധന  ബഹുവചനം
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ദ്വിതീയാ  ഏകവചനം
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
ദ്വിതീയാ  ദ്വിവചനം
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ദ്വിതീയാ  ബഹുവചനം
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
തൃതീയാ  ഏകവചനം
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
തൃതീയാ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
തൃതീയാ  ബഹുവചനം
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ചതുർഥീ  ഏകവചനം
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
ചതുർഥീ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ചതുർഥീ  ബഹുവചനം
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
പഞ്ചമീ  ഏകവചനം
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
പഞ്ചമീ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
പഞ്ചമീ  ബഹുവചനം
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ഷഷ്ഠീ  ഏകവചനം
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ഷഷ്ഠീ  ദ്വിവചനം
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ഷഷ്ഠീ  ബഹുവചനം
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
സപ്തമീ  ഏകവചനം
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
സപ്തമീ  ദ്വിവചനം
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
സപ്തമീ  ബഹുവചനം
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
പ്രഥമാ  ഏകവചനം
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
പ്രഥമാ  ദ്വിവചനം
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
പ്രഥമാ  ബഹുവചനം
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
സംബോധന  ഏകവചനം
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
സംബോധന  ദ്വിവചനം
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
സംബോധന  ബഹുവചനം
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ദ്വിതീയാ  ഏകവചനം
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
ദ്വിതീയാ  ദ്വിവചനം
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ദ്വിതീയാ  ബഹുവചനം
शुञ्चि
क्रुञ्चः
पयोमुचः
തൃതീയാ  ഏകവചനം
क्रुञ्चा
पयोमुचा
തൃതീയാ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
തൃതീയാ  ബഹുവചനം
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ചതുർഥീ  ഏകവചനം
क्रुञ्चे
पयोमुचे
ചതുർഥീ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ചതുർഥീ  ബഹുവചനം
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
പഞ്ചമീ  ഏകവചനം
क्रुञ्चः
पयोमुचः
പഞ്ചമീ  ദ്വിവചനം
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
പഞ്ചമീ  ബഹുവചനം
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ഷഷ്ഠീ  ഏകവചനം
क्रुञ्चः
पयोमुचः
ഷഷ്ഠീ  ദ്വിവചനം
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ഷഷ്ഠീ  ബഹുവചനം
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
സപ്തമീ  ഏകവചനം
क्रुञ्चि
पयोमुचि
സപ്തമീ  ദ്വിവചനം
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
സപ്തമീ  ബഹുവചനം
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु