वार् - (नपुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
वाः
गीः
പ്രഥമാ  ദ്വിവചനം
वारी
गिरौ
പ്രഥമാ  ബഹുവചനം
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
സംബോധന  ഏകവചനം
वाः
गीः
സംബോധന  ദ്വിവചനം
वारी
गिरौ
സംബോധന  ബഹുവചനം
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
ദ്വിതീയാ  ഏകവചനം
वाः
गिरम्
ദ്വിതീയാ  ദ്വിവചനം
वारी
गिरौ
ദ്വിതീയാ  ബഹുവചനം
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
തൃതീയാ  ഏകവചനം
वारा
गिरा
തൃതീയാ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
തൃതീയാ  ബഹുവചനം
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
ചതുർഥീ  ഏകവചനം
वारे
गिरे
ചതുർഥീ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
ചതുർഥീ  ബഹുവചനം
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
പഞ്ചമീ  ഏകവചനം
वारः
गिरः
പഞ്ചമീ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
പഞ്ചമീ  ബഹുവചനം
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ഷഷ്ഠീ  ഏകവചനം
वारः
गिरः
ഷഷ്ഠീ  ദ്വിവചനം
वारोः
गिरोः
ഷഷ്ഠീ  ബഹുവചനം
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
സപ്തമീ  ഏകവചനം
वारि
गिरि
സപ്തമീ  ദ്വിവചനം
वारोः
गिरोः
സപ്തമീ  ബഹുവചനം
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
പ്രഥമാ  ബഹുവചനം
चत्वारः
चत्वारि
സംബോധന  ഏകവചനം
സംബോധന  ദ്വിവചനം
സംബോധന  ബഹുവചനം
चत्वारः
चत्वारि
ദ്വിതീയാ  ഏകവചനം
ദ്വിതീയാ  ദ്വിവചനം
ദ്വിതീയാ  ബഹുവചനം
चत्वारि
തൃതീയാ  ഏകവചനം
തൃതീയാ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
തൃതീയാ  ബഹുവചനം
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
ചതുർഥീ  ഏകവചനം
ചതുർഥീ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
ചതുർഥീ  ബഹുവചനം
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
പഞ്ചമീ  ഏകവചനം
പഞ്ചമീ  ദ്വിവചനം
वार्भ्याम्
गीर्भ्याम्
പഞ്ചമീ  ബഹുവചനം
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ഷഷ്ഠീ  ഏകവചനം
ഷഷ്ഠീ  ദ്വിവചനം
ഷഷ്ഠീ  ബഹുവചനം
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
സപ്തമീ  ഏകവചനം
സപ്തമീ  ദ്വിവചനം
സപ്തമീ  ബഹുവചനം
वार्षु
चतुर्षु
चतुर्षु