मति - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
मतिः
हरिः
वारि
अनादि
ग्रामणि
പ്രഥമാ  ദ്വിവചനം
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
പ്രഥമാ  ബഹുവചനം
मतयः
हरयः
कति
त्रयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
സംബോധന  ഏകവചനം
मते
हरे
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
സംബോധന  ദ്വിവചനം
मती
हरी
वारिणी
अनादिनी
ग्रामणिनी
സംബോധന  ബഹുവചനം
मतयः
हरयः
वारीणि
अनादीनि
ग्रामणीनि
ദ്വിതീയാ  ഏകവചനം
मतिम्
हरिम्
वारि
अनादि
ग्रामणि
ദ്വിതീയാ  ദ്വിവചനം
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ദ്വിതീയാ  ബഹുവചനം
मतीः
हरीन्
कति
त्रीन्
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
തൃതീയാ  ഏകവചനം
मत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
തൃതീയാ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
തൃതീയാ  ബഹുവചനം
मतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ചതുർഥീ  ഏകവചനം
मत्यै / मतये
हरये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ചതുർഥീ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ചതുർഥീ  ബഹുവചനം
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
പഞ്ചമീ  ഏകവചനം
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
പഞ്ചമീ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
പഞ്ചമീ  ബഹുവചനം
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ഷഷ്ഠീ  ഏകവചനം
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ഷഷ്ഠീ  ദ്വിവചനം
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ഷഷ്ഠീ  ബഹുവചനം
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
സപ്തമീ  ഏകവചനം
मत्याम् / मतौ
हरौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
സപ്തമീ  ദ്വിവചനം
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
സപ്തമീ  ബഹുവചനം
मतिषु
हरिषु
कतिषु
त्रिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
പ്രഥമാ  ബഹുവചനം
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
സംബോധന  ഏകവചനം
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
സംബോധന  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
സംബോധന  ബഹുവചനം
वारीणि
अनादीनि
ग्रामणीनि
ദ്വിതീയാ  ഏകവചനം
हरिम्
ദ്വിതീയാ  ദ്വിവചനം
वारिणी
अनादिनी
ग्रामणिनी
ദ്വിതീയാ  ബഹുവചനം
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
തൃതീയാ  ഏകവചനം
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
തൃതീയാ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
തൃതീയാ  ബഹുവചനം
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ചതുർഥീ  ഏകവചനം
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ചതുർഥീ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ചതുർഥീ  ബഹുവചനം
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
പഞ്ചമീ  ഏകവചനം
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
പഞ്ചമീ  ദ്വിവചനം
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
പഞ്ചമീ  ബഹുവചനം
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ഷഷ്ഠീ  ഏകവചനം
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ഷഷ്ഠീ  ദ്വിവചനം
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ഷഷ്ഠീ  ബഹുവചനം
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
സപ്തമീ  ഏകവചനം
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
സപ്തമീ  ദ്വിവചനം
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
സപ്തമീ  ബഹുവചനം
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु