निराशिस् - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
निराशिः
निराशिः
निराशिः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
चक्षुः
പ്രഥമാ  ദ്വിവചനം
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
പ്രഥമാ  ബഹുവചനം
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
സംബോധന  ഏകവചനം
निराशिः
निराशिः
निराशिः
वेधः
असौ
अप्सरः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
चक्षुः
സംബോധന  ദ്വിവചനം
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
സംബോധന  ബഹുവചനം
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमूः
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
ദ്വിതീയാ  ഏകവചനം
निराशिषम्
निराशिषम्
निराशिः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
चक्षुः
ദ്വിതീയാ  ദ്വിവചനം
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
ദ്വിതീയാ  ബഹുവചനം
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
चक्षूंषि
തൃതീയാ  ഏകവചനം
निराशिषा
निराशिषा
निराशिषा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
चक्षुषा
തൃതീയാ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
തൃതീയാ  ബഹുവചനം
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
ചതുർഥീ  ഏകവചനം
निराशिषे
निराशिषे
निराशिषे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
चक्षुषे
ചതുർഥീ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
ചതുർഥീ  ബഹുവചനം
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
പഞ്ചമീ  ഏകവചനം
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
പഞ്ചമീ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
പഞ്ചമീ  ബഹുവചനം
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
ഷഷ്ഠീ  ഏകവചനം
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
ഷഷ്ഠീ  ദ്വിവചനം
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
ഷഷ്ഠീ  ബഹുവചനം
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
സപ്തമീ  ഏകവചനം
निराशिषि
निराशिषि
निराशिषि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
चक्षुषि
സപ്തമീ  ദ്വിവചനം
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
സപ്തമീ  ബഹുവചനം
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
പ്രഥമാ  ഏകവചനം
विद्वान्
ध्वत् / ध्वद्
महीयान्
പ്രഥമാ  ദ്വിവചനം
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
പ്രഥമാ  ബഹുവചനം
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
സംബോധന  ഏകവചനം
विद्वन्
ध्वत् / ध्वद्
സംബോധന  ദ്വിവചനം
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
സംബോധന  ബഹുവചനം
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
ദ്വിതീയാ  ഏകവചനം
निराशिषम्
वेधसम्
अमुम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
ദ്വിതീയാ  ദ്വിവചനം
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
ദ്വിതീയാ  ബഹുവചനം
निराशिषः
निराशींषि
अमून्
चक्षुषः
पयांसि
अर्चींषि
चक्षूंषि
തൃതീയാ  ഏകവചനം
निराशिषा
अमुना
चक्षुषा
തൃതീയാ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
തൃതീയാ  ബഹുവചനം
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
ചതുർഥീ  ഏകവചനം
निराशिषे
अमुष्मै
अमुष्यै
अमुष्मै
चक्षुषे
ചതുർഥീ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
ചതുർഥീ  ബഹുവചനം
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
പഞ്ചമീ  ഏകവചനം
निराशिषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
चक्षुषः
പഞ്ചമീ  ദ്വിവചനം
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
പഞ്ചമീ  ബഹുവചനം
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
ഷഷ്ഠീ  ഏകവചനം
निराशिषः
अमुष्य
अमुष्याः
अमुष्य
चक्षुषः
ഷഷ്ഠീ  ദ്വിവചനം
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
ഷഷ്ഠീ  ബഹുവചനം
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
സപ്തമീ  ഏകവചനം
निराशिषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
चक्षुषि
സപ്തമീ  ദ്വിവചനം
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
സപ്തമീ  ബഹുവചനം
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु