दधृष् - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
പ്രഥമാ  ദ്വിവചനം
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
പ്രഥമാ  ബഹുവചനം
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
സംബോധന  ഏകവചനം
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
സംബോധന  ദ്വിവചനം
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
സംബോധന  ബഹുവചനം
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
ദ്വിതീയാ  ഏകവചനം
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
ദ്വിതീയാ  ദ്വിവചനം
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
ദ്വിതീയാ  ബഹുവചനം
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
തൃതീയാ  ഏകവചനം
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
തൃതീയാ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
തൃതീയാ  ബഹുവചനം
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ചതുർഥീ  ഏകവചനം
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
ചതുർഥീ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ചതുർഥീ  ബഹുവചനം
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
പഞ്ചമീ  ഏകവചനം
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
പഞ്ചമീ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
പഞ്ചമീ  ബഹുവചനം
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ഷഷ്ഠീ  ഏകവചനം
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ഷഷ്ഠീ  ദ്വിവചനം
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ഷഷ്ഠീ  ബഹുവചനം
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
സപ്തമീ  ഏകവചനം
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
സപ്തമീ  ദ്വിവചനം
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
സപ്തമീ  ബഹുവചനം
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
പ്രഥമാ  ഏകവചനം
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
പ്രഥമാ  ദ്വിവചനം
रत्नमुषौ
प्रियषषौ
പ്രഥമാ  ബഹുവചനം
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
സംബോധന  ഏകവചനം
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
സംബോധന  ദ്വിവചനം
रत्नमुषौ
प्रियषषौ
സംബോധന  ബഹുവചനം
रत्नमुषः
अर्चींषि
प्रियषषः
ദ്വിതീയാ  ഏകവചനം
दधृषम्
रत्नमुषम्
प्रियषषम्
ദ്വിതീയാ  ദ്വിവചനം
रत्नमुषौ
प्रियषषौ
ദ്വിതീയാ  ബഹുവചനം
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
തൃതീയാ  ഏകവചനം
रत्नमुषा
प्रियषषा
തൃതീയാ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
തൃതീയാ  ബഹുവചനം
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ചതുർഥീ  ഏകവചനം
रत्नमुषे
प्रियषषे
ചതുർഥീ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ചതുർഥീ  ബഹുവചനം
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
പഞ്ചമീ  ഏകവചനം
रत्नमुषः
प्रियषषः
പഞ്ചമീ  ദ്വിവചനം
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
പഞ്ചമീ  ബഹുവചനം
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ഷഷ്ഠീ  ഏകവചനം
रत्नमुषः
प्रियषषः
ഷഷ്ഠീ  ദ്വിവചനം
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ഷഷ്ഠീ  ബഹുവചനം
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
സപ്തമീ  ഏകവചനം
रत्नमुषि
प्रियषषि
സപ്തമീ  ദ്വിവചനം
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
സപ്തമീ  ബഹുവചനം
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु