तादृश् - (पुं) എന്നതിൻ്റെ താരതമ്യം
പ്രഥമാ ഏകവചനം
तादृक् / तादृग्
तादृक् / तादृग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
പ്രഥമാ ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
പ്രഥമാ ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
സംബോധന ഏകവചനം
तादृक् / तादृग्
तादृक् / तादृग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
സംബോധന ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
സംബോധന ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
ദ്വിതീയാ ഏകവചനം
तादृशम्
तादृशम्
तादृक् / तादृग्
विशम्
दृशम्
कीदृक् / कीदृग्
ദ്വിതീയാ ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
ദ്വിതീയാ ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
തൃതീയാ ഏകവചനം
तादृशा
तादृशा
तादृशा
विशा
दृशा
कीदृशा
തൃതീയാ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
തൃതീയാ ബഹുവചനം
तादृग्भिः
तादृग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
ചതുർഥീ ഏകവചനം
तादृशे
तादृशे
तादृशे
विशे
दृशे
कीदृशे
ചതുർഥീ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ചതുർഥീ ബഹുവചനം
तादृग्भ्यः
तादृग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
പഞ്ചമീ ഏകവചനം
तादृशः
तादृशः
तादृशः
विशः
दृशः
कीदृशः
പഞ്ചമീ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
പഞ്ചമീ ബഹുവചനം
तादृग्भ्यः
तादृग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ഷഷ്ഠീ ഏകവചനം
तादृशः
तादृशः
तादृशः
विशः
दृशः
कीदृशः
ഷഷ്ഠീ ദ്വിവചനം
तादृशोः
तादृशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ഷഷ്ഠീ ബഹുവചനം
तादृशाम्
तादृशाम्
तादृशाम्
विशाम्
दृशाम्
कीदृशाम्
സപ്തമീ ഏകവചനം
तादृशि
तादृशि
तादृशि
विशि
दृशि
कीदृशि
സപ്തമീ ദ്വിവചനം
तादृशोः
तादृशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
സപ്തമീ ബഹുവചനം
तादृक्षु
तादृक्षु
तादृक्षु
विट्त्सु / विट्सु
दृक्षु
कीदृक्षु
പ്രഥമാ ഏകവചനം
तादृक् / तादृग्
तादृक् / तादृग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
പ്രഥമാ ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
പ്രഥമാ ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
സംബോധന ഏകവചനം
तादृक् / तादृग्
तादृक् / तादृग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
സംബോധന ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
സംബോധന ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
ദ്വിതീയാ ഏകവചനം
तादृशम्
तादृशम्
तादृक् / तादृग्
विशम्
दृशम्
कीदृक् / कीदृग्
ദ്വിതീയാ ദ്വിവചനം
तादृशौ
तादृशौ
तादृशी
विशौ
दृशौ
कीदृशी
ദ്വിതീയാ ബഹുവചനം
तादृशः
तादृशः
तादृंशि
विशः
दृशः
कीदृंशि
തൃതീയാ ഏകവചനം
तादृशा
तादृशा
तादृशा
विशा
दृशा
कीदृशा
തൃതീയാ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
തൃതീയാ ബഹുവചനം
तादृग्भिः
तादृग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
ചതുർഥീ ഏകവചനം
तादृशे
तादृशे
तादृशे
विशे
दृशे
कीदृशे
ചതുർഥീ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ചതുർഥീ ബഹുവചനം
तादृग्भ्यः
तादृग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
പഞ്ചമീ ഏകവചനം
तादृशः
तादृशः
तादृशः
विशः
दृशः
कीदृशः
പഞ്ചമീ ദ്വിവചനം
तादृग्भ्याम्
तादृग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
പഞ്ചമീ ബഹുവചനം
तादृग्भ्यः
तादृग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ഷഷ്ഠീ ഏകവചനം
तादृशः
तादृशः
तादृशः
विशः
दृशः
कीदृशः
ഷഷ്ഠീ ദ്വിവചനം
तादृशोः
तादृशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ഷഷ്ഠീ ബഹുവചനം
तादृशाम्
तादृशाम्
तादृशाम्
विशाम्
दृशाम्
कीदृशाम्
സപ്തമീ ഏകവചനം
तादृशि
तादृशि
तादृशि
विशि
दृशि
कीदृशि
സപ്തമീ ദ്വിവചനം
तादृशोः
तादृशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
സപ്തമീ ബഹുവചനം
तादृक्षु
तादृक्षु
तादृक्षु
विट्त्सु / विट्सु
दृक्षु
कीदृक्षु