गौरी - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
പ്രഥമാ  ദ്വിവചനം
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
പ്രഥമാ  ബഹുവചനം
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
സംബോധന  ഏകവചനം
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
സംബോധന  ദ്വിവചനം
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
സംബോധന  ബഹുവചനം
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ദ്വിതീയാ  ഏകവചനം
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
ദ്വിതീയാ  ദ്വിവചനം
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ദ്വിതീയാ  ബഹുവചനം
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
തൃതീയാ  ഏകവചനം
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
തൃതീയാ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
തൃതീയാ  ബഹുവചനം
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
ചതുർഥീ  ഏകവചനം
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
ചതുർഥീ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ചതുർഥീ  ബഹുവചനം
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
പഞ്ചമീ  ഏകവചനം
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
പഞ്ചമീ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
പഞ്ചമീ  ബഹുവചനം
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ഷഷ്ഠീ  ഏകവചനം
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ഷഷ്ഠീ  ദ്വിവചനം
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ഷഷ്ഠീ  ബഹുവചനം
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
സപ്തമീ  ഏകവചനം
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
സപ്തമീ  ദ്വിവചനം
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
സപ്തമീ  ബഹുവചനം
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
लक्ष्म्यौ
नियौ
पप्यौ
പ്രഥമാ  ബഹുവചനം
लक्ष्म्यः
नियः
पप्यः
സംബോധന  ഏകവചനം
സംബോധന  ദ്വിവചനം
लक्ष्म्यौ
नियौ
पप्यौ
സംബോധന  ബഹുവചനം
लक्ष्म्यः
नियः
पप्यः
ദ്വിതീയാ  ഏകവചനം
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ദ്വിതീയാ  ദ്വിവചനം
लक्ष्म्यौ
नियौ
पप्यौ
ദ്വിതീയാ  ബഹുവചനം
नियः
पपीन्
തൃതീയാ  ഏകവചനം
लक्ष्म्या
निया
पप्या
തൃതീയാ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
തൃതീയാ  ബഹുവചനം
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
ചതുർഥീ  ഏകവചനം
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
ചതുർഥീ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ചതുർഥീ  ബഹുവചനം
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
പഞ്ചമീ  ഏകവചനം
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
പഞ്ചമീ  ദ്വിവചനം
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
പഞ്ചമീ  ബഹുവചനം
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ഷഷ്ഠീ  ഏകവചനം
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ഷഷ്ഠീ  ദ്വിവചനം
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ഷഷ്ഠീ  ബഹുവചനം
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
സപ്തമീ  ഏകവചനം
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
സപ്തമീ  ദ്വിവചനം
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
സപ്തമീ  ബഹുവചനം
लक्ष्मीषु
नीषु
पपीषु