गो - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
പ്രഥമാ  ദ്വിവചനം
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
പ്രഥമാ  ബഹുവചനം
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
സംബോധന  ഏകവചനം
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
സംബോധന  ദ്വിവചനം
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
സംബോധന  ബഹുവചനം
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ദ്വിതീയാ  ഏകവചനം
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
ദ്വിതീയാ  ദ്വിവചനം
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ദ്വിതീയാ  ബഹുവചനം
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
തൃതീയാ  ഏകവചനം
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
തൃതീയാ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
തൃതീയാ  ബഹുവചനം
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ചതുർഥീ  ഏകവചനം
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
ചതുർഥീ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ചതുർഥീ  ബഹുവചനം
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
പഞ്ചമീ  ഏകവചനം
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
പഞ്ചമീ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
പഞ്ചമീ  ബഹുവചനം
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ഷഷ്ഠീ  ഏകവചനം
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ഷഷ്ഠീ  ദ്വിവചനം
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ഷഷ്ഠീ  ബഹുവചനം
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
സപ്തമീ  ഏകവചനം
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
സപ്തമീ  ദ്വിവചനം
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
സപ്തമീ  ബഹുവചനം
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
പ്രഥമാ  ഏകവചനം
सुद्यौः
स्मृतौः
പ്രഥമാ  ദ്വിവചനം
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
പ്രഥമാ  ബഹുവചനം
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
സംബോധന  ഏകവചനം
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
സംബോധന  ദ്വിവചനം
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
സംബോധന  ബഹുവചനം
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ദ്വിതീയാ  ഏകവചനം
गाम्
सुद्याम्
स्मृताम्
ദ്വിതീയാ  ദ്വിവചനം
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ദ്വിതീയാ  ബഹുവചനം
प्रद्यूनि
सुद्याः
स्मृताः
തൃതീയാ  ഏകവചനം
प्रद्युना
सुद्यवा
स्मृतवा
തൃതീയാ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
തൃതീയാ  ബഹുവചനം
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ചതുർഥീ  ഏകവചനം
प्रद्युने
सुद्यवे
स्मृतवे
ചതുർഥീ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ചതുർഥീ  ബഹുവചനം
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
പഞ്ചമീ  ഏകവചനം
प्रद्युनः
सुद्योः
स्मृतोः
പഞ്ചമീ  ദ്വിവചനം
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
പഞ്ചമീ  ബഹുവചനം
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ഷഷ്ഠീ  ഏകവചനം
प्रद्युनः
सुद्योः
स्मृतोः
ഷഷ്ഠീ  ദ്വിവചനം
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ഷഷ്ഠീ  ബഹുവചനം
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
സപ്തമീ  ഏകവചനം
प्रद्युनि
सुद्यवि
स्मृतवि
സപ്തമീ  ദ്വിവചനം
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
സപ്തമീ  ബഹുവചനം
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु