कुरु - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
कुरुः
शम्भुः
धेनुः
मधु
बहु
सुलु
स्वयम्भु
പ്രഥമാ  ദ്വിവചനം
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
പ്രഥമാ  ബഹുവചനം
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
സംബോധന  ഏകവചനം
कुरो
शम्भो
धेनो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
സംബോധന  ദ്വിവചനം
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
സംബോധന  ബഹുവചനം
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ദ്വിതീയാ  ഏകവചനം
कुरुम्
शम्भुम्
धेनुम्
मधु
बहु
सुलु
स्वयम्भु
ദ്വിതീയാ  ദ്വിവചനം
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ദ്വിതീയാ  ബഹുവചനം
कुरून्
शम्भून्
धेनूः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
തൃതീയാ  ഏകവചനം
कुरुणा
शम्भुना
धेन्वा
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
തൃതീയാ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
തൃതീയാ  ബഹുവചനം
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ചതുർഥീ  ഏകവചനം
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ചതുർഥീ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ചതുർഥീ  ബഹുവചനം
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
പഞ്ചമീ  ഏകവചനം
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
പഞ്ചമീ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
പഞ്ചമീ  ബഹുവചനം
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ഷഷ്ഠീ  ഏകവചനം
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ഷഷ്ഠീ  ദ്വിവചനം
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ഷഷ്ഠീ  ബഹുവചനം
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
സപ്തമീ  ഏകവചനം
कुरौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
സപ്തമീ  ദ്വിവചനം
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
സപ്തമീ  ബഹുവചനം
कुरुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
പ്രഥമാ  ഏകവചനം
कुरुः
शम्भुः
പ്രഥമാ  ദ്വിവചനം
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
പ്രഥമാ  ബഹുവചനം
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
സംബോധന  ഏകവചനം
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
സംബോധന  ദ്വിവചനം
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
സംബോധന  ബഹുവചനം
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ദ്വിതീയാ  ഏകവചനം
कुरुम्
शम्भुम्
ദ്വിതീയാ  ദ്വിവചനം
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ദ്വിതീയാ  ബഹുവചനം
कुरून्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
തൃതീയാ  ഏകവചനം
कुरुणा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
തൃതീയാ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
തൃതീയാ  ബഹുവചനം
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ചതുർഥീ  ഏകവചനം
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ചതുർഥീ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ചതുർഥീ  ബഹുവചനം
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
പഞ്ചമീ  ഏകവചനം
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
പഞ്ചമീ  ദ്വിവചനം
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
പഞ്ചമീ  ബഹുവചനം
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ഷഷ്ഠീ  ഏകവചനം
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ഷഷ്ഠീ  ദ്വിവചനം
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ഷഷ്ഠീ  ബഹുവചനം
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
സപ്തമീ  ഏകവചനം
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
സപ്തമീ  ദ്വിവചനം
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
സപ്തമീ  ബഹുവചനം
कुरुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु