वासस् - (नपुं) എന്നതിൻ്റെ താരതമ്യം
പ്രഥമാ ഏകവചനം
वासः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
वेधाः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
असौ
अदः
പ്രഥമാ ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
പ്രഥമാ ബഹുവചനം
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमी
अमूः
अमूनि
സംബോധന ഏകവചനം
वासः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
वेधः
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
സംബോധന ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
സംബോധന ബഹുവചനം
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमूः
ദ്വിതീയാ ഏകവചനം
वासः
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
वेधसम्
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
अमुम्
अमूम्
अदः
ദ്വിതീയാ ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
ദ്വിതീയാ ബഹുവചനം
वासांसि
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमून्
अमूः
अमूनि
തൃതീയാ ഏകവചനം
वाससा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
वेधसा
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
अमुना
अमुया
अमुना
തൃതീയാ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
തൃതീയാ ബഹുവചനം
वासोभिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमूभिः
अमीभिः
ചതുർഥീ ഏകവചനം
वाससे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
वेधसे
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
ചതുർഥീ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ചതുർഥീ ബഹുവചനം
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
പഞ്ചമീ ഏകവചനം
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
പഞ്ചമീ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
പഞ്ചമീ ബഹുവചനം
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ഷഷ്ഠീ ഏകവചനം
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
ഷഷ്ഠീ ദ്വിവചനം
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
ഷഷ്ഠീ ബഹുവചനം
वाससाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
സപ്തമീ ഏകവചനം
वाससि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
वेधसि
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
സപ്തമീ ദ്വിവചനം
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
സപ്തമീ ബഹുവചനം
वासःसु / वासस्सु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु
अमूषु
अमीषु
പ്രഥമാ ഏകവചനം
वासः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
विद्वत् / विद्वद्
चक्षुः
वेधाः
अप्सराः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
असौ
अदः
പ്രഥമാ ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
പ്രഥമാ ബഹുവചനം
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमी
अमूः
अमूनि
സംബോധന ഏകവചനം
वासः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
विद्वत् / विद्वद्
चक्षुः
वेधः
अप्सरः
आशिः
निराशिः
चक्षुः
चक्षुः
असौ
സംബോധന ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
സംബോധന ബഹുവചനം
वासांसि
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमूः
ദ്വിതീയാ ഏകവചനം
वासः
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
विद्वत् / विद्वद्
चक्षुः
वेधसम्
अप्सरसम्
आशिषम्
निराशिषम्
चक्षुषम्
चक्षुषम्
अमुम्
अमूम्
अदः
ദ്വിതീയാ ദ്വിവചനം
वाससी
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
विदुषी
चक्षुषी
वेधसौ
अप्सरसौ
आशिषौ
निराशिषौ
चक्षुषौ
चक्षुषौ
अमू
अमू
अमू
ദ്വിതീയാ ബഹുവചനം
वासांसि
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
विद्वांसि
चक्षूंषि
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमून्
अमूः
अमूनि
തൃതീയാ ഏകവചനം
वाससा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
विदुषा
चक्षुषा
वेधसा
अप्सरसा
आशिषा
निराशिषा
चक्षुषा
चक्षुषा
अमुना
अमुया
अमुना
തൃതീയാ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
തൃതീയാ ബഹുവചനം
वासोभिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
विद्वद्भिः
चक्षुर्भिः
वेधोभिः
अप्सरोभिः
आशिर्भिः
निराशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
अमीभिः
अमूभिः
अमीभिः
ചതുർഥീ ഏകവചനം
वाससे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
विदुषे
चक्षुषे
वेधसे
अप्सरसे
आशिषे
निराशिषे
चक्षुषे
चक्षुषे
अमुष्मै
अमुष्यै
अमुष्मै
ചതുർഥീ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
ചതുർഥീ ബഹുവചനം
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
പഞ്ചമീ ഏകവചനം
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
പഞ്ചമീ ദ്വിവചനം
वासोभ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
विद्वद्भ्याम्
चक्षुर्भ्याम्
वेधोभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
निराशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
പഞ്ചമീ ബഹുവചനം
वासोभ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
विद्वद्भ्यः
चक्षुर्भ्यः
वेधोभ्यः
अप्सरोभ्यः
आशिर्भ्यः
निराशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
ഷഷ്ഠീ ഏകവചനം
वाससः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
विदुषः
चक्षुषः
वेधसः
अप्सरसः
आशिषः
निराशिषः
चक्षुषः
चक्षुषः
अमुष्य
अमुष्याः
अमुष्य
ഷഷ്ഠീ ദ്വിവചനം
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
ഷഷ്ഠീ ബഹുവചനം
वाससाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
विदुषाम्
चक्षुषाम्
वेधसाम्
अप्सरसाम्
आशिषाम्
निराशिषाम्
चक्षुषाम्
चक्षुषाम्
अमीषाम्
अमूषाम्
अमीषाम्
സപ്തമീ ഏകവചനം
वाससि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
विदुषि
चक्षुषि
वेधसि
अप्सरसि
आशिषि
निराशिषि
चक्षुषि
चक्षुषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
സപ്തമീ ദ്വിവചനം
वाससोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
विदुषोः
चक्षुषोः
वेधसोः
अप्सरसोः
आशिषोः
निराशिषोः
चक्षुषोः
चक्षुषोः
अमुयोः
अमुयोः
अमुयोः
സപ്തമീ ബഹുവചനം
वासःसु / वासस्सु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
विद्वत्सु
चक्षुःषु / चक्षुष्षु
वेधःसु / वेधस्सु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
निराशिःषु / निराशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
अमीषु
अमूषु
अमीषु