कच्छपी - (स्त्री) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
कच्छपी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
പ്രഥമാ  ദ്വിവചനം
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
പ്രഥമാ  ബഹുവചനം
कच्छप्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
സംബോധന  ഏകവചനം
कच्छपि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
സംബോധന  ദ്വിവചനം
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
സംബോധന  ബഹുവചനം
कच्छप्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ദ്വിതീയാ  ഏകവചനം
कच्छपीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
ദ്വിതീയാ  ദ്വിവചനം
कच्छप्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ദ്വിതീയാ  ബഹുവചനം
कच्छपीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
തൃതീയാ  ഏകവചനം
कच्छप्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
തൃതീയാ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
തൃതീയാ  ബഹുവചനം
कच्छपीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ചതുർഥീ  ഏകവചനം
कच्छप्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ചതുർഥീ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ചതുർഥീ  ബഹുവചനം
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
പഞ്ചമീ  ഏകവചനം
कच्छप्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
പഞ്ചമീ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
പഞ്ചമീ  ബഹുവചനം
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ഷഷ്ഠീ  ഏകവചനം
कच्छप्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ഷഷ്ഠീ  ദ്വിവചനം
कच्छप्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ഷഷ്ഠീ  ബഹുവചനം
कच्छपीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
സപ്തമീ  ഏകവചനം
कच्छप्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
സപ്തമീ  ദ്വിവചനം
कच्छप्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
സപ്തമീ  ബഹുവചനം
कच्छपीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
പ്രഥമാ  ബഹുവചനം
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
സംബോധന  ഏകവചനം
ग्रामणे / ग्रामणि
സംബോധന  ദ്വിവചനം
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
സംബോധന  ബഹുവചനം
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
ദ്വിതീയാ  ഏകവചനം
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ദ്വിതീയാ  ദ്വിവചനം
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
ദ്വിതീയാ  ബഹുവചനം
नियः
ग्रामणीनि
पपीन्
തൃതീയാ  ഏകവചനം
लक्ष्म्या
निया
ग्रामण्या / ग्रामणिना
पप्या
തൃതീയാ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
തൃതീയാ  ബഹുവചനം
कच्छपीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ചതുർഥീ  ഏകവചനം
लक्ष्म्यै
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ചതുർഥീ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ചതുർഥീ  ബഹുവചനം
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
പഞ്ചമീ  ഏകവചനം
कच्छप्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
പഞ്ചമീ  ദ്വിവചനം
कच्छपीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
പഞ്ചമീ  ബഹുവചനം
कच्छपीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ഷഷ്ഠീ  ഏകവചനം
कच्छप्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ഷഷ്ഠീ  ദ്വിവചനം
कच्छप्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ഷഷ്ഠീ  ബഹുവചനം
कच्छपीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
സപ്തമീ  ഏകവചനം
कच्छप्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
സപ്തമീ  ദ്വിവചനം
कच्छप्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
സപ്തമീ  ബഹുവചനം
लक्ष्मीषु
नीषु
ग्रामणिषु
पपीषु