കൃദന്ത - स्रेक् + तृच् - स्रेकृँ गतौ - भ्वादिः - सेट्


 
പ്രാതിപദിക
പ്രഥമാ ഏകവചനം
स्रेकितृ (पुं)
स्रेकिता
स्रेकित्री (स्त्री)
स्रेकित्री
स्रेकितृ (नपुं)
स्रेकितृ