കൃദന്ത - सद् + णिच् + सन् + णिच् - षदॢँ विशरणगत्यवसादनेषु - भ्वादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
सिषादयिषणम्
अनीयर्
सिषादयिषणीयः - सिषादयिषणीया
ण्वुल्
सिषादयिषकः - सिषादयिषिका
तुमुँन्
सिषादयिषयितुम्
तव्य
सिषादयिषयितव्यः - सिषादयिषयितव्या
तृच्
सिषादयिषयिता - सिषादयिषयित्री
क्त्वा
सिषादयिषयित्वा
क्तवतुँ
सिषादयिषितवान् - सिषादयिषितवती
क्त
सिषादयिषितः - सिषादयिषिता
शतृँ
सिषादयिषयन् - सिषादयिषयन्ती
शानच्
सिषादयिषयमाणः - सिषादयिषयमाणा
यत्
सिषादयिष्यः - सिषादयिष्या
अच्
सिषादयिषः - सिषादयिषा
सिषादयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ



മറ്റുള്ളവ