കൃദന്ത - शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
शीभनम्
अनीयर्
शीभनीयः - शीभनीया
ण्वुल्
शीभकः - शीभिका
तुमुँन्
शीभितुम्
तव्य
शीभितव्यः - शीभितव्या
तृच्
शीभिता - शीभित्री
क्त्वा
शीभित्वा
क्तवतुँ
शीभितवान् - शीभितवती
क्त
शीभितः - शीभिता
शानच्
शीभमानः - शीभमाना
ण्यत्
शीभ्यः - शीभ्या
घञ्
शीभः
शीभः - शीभा
शीभा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ