കൃദന്ത - शम् - शमुँ उपशमे - दिवादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
शमनम्
अनीयर्
शमनीयः - शमनीया
ण्वुल्
शमकः - शमिका
तुमुँन्
शमितुम्
तव्य
शमितव्यः - शमितव्या
तृच्
शमिता - शमित्री
क्त्वा
शमित्वा / शान्त्वा
क्तवतुँ
शान्तवान् - शान्तवती
क्त
शान्तः - शान्ता
शतृँ
शाम्यन् - शाम्यन्ती
यत्
शम्यः - शम्या
अच्
शमः - शमा
घञ्
शमः
क्तिन्
शान्तिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ



മറ്റുള്ളവ