കൃദന്ത - शठ् - शठँ श्लाघायाम् - चुरादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
शाठनम्
अनीयर्
शाठनीयः - शाठनीया
ण्वुल्
शाठकः - शाठिका
तुमुँन्
शाठयितुम्
तव्य
शाठयितव्यः - शाठयितव्या
तृच्
शाठयिता - शाठयित्री
क्त्वा
शाठयित्वा
क्तवतुँ
शाठितवान् - शाठितवती
क्त
शाठितः - शाठिता
शानच्
शाठयमानः - शाठयमाना
यत्
शाठ्यः - शाठ्या
अच्
शाठः - शाठा
युच्
शाठना


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ