കൃദന്ത - राध् - राधँ संसिद्धौ - स्वादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
राधनम्
अनीयर्
राधनीयः - राधनीया
ण्वुल्
राधकः - राधिका
तुमुँन्
राद्धुम्
तव्य
राद्धव्यः - राद्धव्या
तृच्
राद्धा - राद्ध्री
क्त्वा
राद्ध्वा
क्तवतुँ
राद्धवान् - राद्धवती
क्त
राद्धः - राद्धा
शतृँ
राध्नुवन् - राध्नुवती
ण्यत्
राध्यः - राध्या
अच्
राधः - राधा
घञ्
राधः
क्तिन्
राद्धिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ