കൃദന്ത - रद् + सन् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
रिरदिषणम्
अनीयर्
रिरदिषणीयः - रिरदिषणीया
ण्वुल्
रिरदिषकः - रिरदिषिका
तुमुँन्
रिरदिषयितुम्
तव्य
रिरदिषयितव्यः - रिरदिषयितव्या
तृच्
रिरदिषयिता - रिरदिषयित्री
क्त्वा
रिरदिषयित्वा
क्तवतुँ
रिरदिषितवान् - रिरदिषितवती
क्त
रिरदिषितः - रिरदिषिता
शतृँ
रिरदिषयन् - रिरदिषयन्ती
शानच्
रिरदिषयमाणः - रिरदिषयमाणा
यत्
रिरदिष्यः - रिरदिष्या
अच्
रिरदिषः - रिरदिषा
रिरदिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ