കൃദന്ത - भास् - भासृँ दीप्तौ - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
भासनम्
अनीयर्
भासनीयः - भासनीया
ण्वुल्
भासकः - भासिका
तुमुँन्
भासितुम्
तव्य
भासितव्यः - भासितव्या
तृच्
भासिता - भासित्री
क्त्वा
भासित्वा
क्तवतुँ
भासितवान् - भासितवती
क्त
भासितः - भासिता
शानच्
भासमानः - भासमाना
ण्यत्
भास्यः - भास्या
अच्
भासः - भासा
घञ्
भासः
भासा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ