കൃദന്ത - भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
भसनम्
अनीयर्
भसनीयः - भसनीया
ण्वुल्
भासकः - भासिका
तुमुँन्
भसितुम्
तव्य
भसितव्यः - भसितव्या
तृच्
भसिता - भसित्री
क्त्वा
भसित्वा / भस्त्वा
क्तवतुँ
भस्तवान् - भस्तवती
क्त
भस्तः - भस्ता
शतृँ
भस्यन् - भस्यन्ती
ण्यत्
भास्यः - भास्या
अच्
भसः - भसा
घञ्
भासः
क्तिन्
भस्तिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ