കൃദന്ത - परा + सिध् - षिधुँ संराद्धौ - दिवादिः - अनिट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
परासेधनम्
अनीयर्
परासेधनीयः - परासेधनीया
ण्वुल्
परासेधकः - परासेधिका
तुमुँन्
परासेद्धुम्
तव्य
परासेद्धव्यः - परासेद्धव्या
तृच्
परासेद्धा - परासेद्ध्री
ल्यप्
परासिध्य
क्तवतुँ
परासिद्धवान् - परासिद्धवती
क्त
परासिद्धः - परासिद्धा
शतृँ
परासिध्यन् - परासिध्यन्ती
ण्यत्
परासेध्यः - परासेध्या
घञ्
परासेधः
परासिधः - परासिधा
क्तिन्
परासिद्धिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ