കൃദന്ത - पण् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
पणायनम् / पणनम्
अनीयर्
पणायनीयः / पणनीयः - पणायनीया / पणनीया
ण्वुल्
पणायकः / पाणकः - पणायिका / पाणिका
तुमुँन्
पणायितुम् / पणितुम्
तव्य
पणायितव्यः / पणितव्यः - पणायितव्या / पणितव्या
तृच्
पणायिता / पणिता - पणायित्री / पणित्री
क्त्वा
पणायित्वा / पणित्वा
क्तवतुँ
पणायितवान् / पणितवान् - पणायितवती / पणितवती
क्त
पणायितः / पणितः - पणायिता / पणिता
शानच्
पणायमानः - पणायमाना
यत्
पणाय्यः - पणाय्या
ण्यत्
पाण्यः - पाण्या
क्यप्
पण्यः - पण्या
अच्
पणायः / पणः - पणाया / पणा
घञ्
पणायः / पाणः
अप्
पणः
क्तिन्
पणितिः
पणाया


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ