കൃദന്ത - नू - णू स्तुतौ - तुदादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
नुवनम्
अनीयर्
नुवनीयः - नुवनीया
ण्वुल्
नावकः - नाविका
तुमुँन्
नुवितुम्
तव्य
नुवितव्यः - नुवितव्या
तृच्
नुविता - नुवित्री
क्त्वा
नूत्वा
क्तवतुँ
नूतवान् - नूतवती
क्त
नूतः - नूता
शतृँ
नुवन् - नुवन्ती / नुवती
यत्
नूयः - नूया
ण्यत्
नाव्यः - नाव्या
अच्
नुवः - नुवा
अप्
नुवः
क्तिन्
नूतिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ