കൃദന്ത - नि + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निस्वादनम्
अनीयर्
निस्वादनीयः - निस्वादनीया
ण्वुल्
निस्वादकः - निस्वादिका
तुमुँन्
निस्वादितुम्
तव्य
निस्वादितव्यः - निस्वादितव्या
तृच्
निस्वादिता - निस्वादित्री
ल्यप्
निस्वाद्य
क्तवतुँ
निस्वादितवान् - निस्वादितवती
क्त
निस्वादितः - निस्वादिता
शानच्
निस्वादमानः - निस्वादमाना
ण्यत्
निस्वाद्यः - निस्वाद्या
अच्
निस्वादः - निस्वादा
घञ्
निस्वादः
निस्वादा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ