കൃദന്ത - नि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निविवेजयिषणम्
अनीयर्
निविवेजयिषणीयः - निविवेजयिषणीया
ण्वुल्
निविवेजयिषकः - निविवेजयिषिका
तुमुँन्
निविवेजयिषितुम्
तव्य
निविवेजयिषितव्यः - निविवेजयिषितव्या
तृच्
निविवेजयिषिता - निविवेजयिषित्री
ल्यप्
निविवेजयिष्य
क्तवतुँ
निविवेजयिषितवान् - निविवेजयिषितवती
क्त
निविवेजयिषितः - निविवेजयिषिता
शतृँ
निविवेजयिषन् - निविवेजयिषन्ती
शानच्
निविवेजयिषमाणः - निविवेजयिषमाणा
यत्
निविवेजयिष्यः - निविवेजयिष्या
अच्
निविवेजयिषः - निविवेजयिषा
घञ्
निविवेजयिषः
निविवेजयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ



മറ്റുള്ളവ