കൃദന്ത - नि + ध्राघ् + यङ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निदाध्राघणम्
अनीयर्
निदाध्राघणीयः - निदाध्राघणीया
ण्वुल्
निदाध्राघकः - निदाध्राघिका
तुमुँन्
निदाध्राघितुम्
तव्य
निदाध्राघितव्यः - निदाध्राघितव्या
तृच्
निदाध्राघिता - निदाध्राघित्री
ल्यप्
निदाध्राघ्य
क्तवतुँ
निदाध्राघितवान् - निदाध्राघितवती
क्त
निदाध्राघितः - निदाध्राघिता
शानच्
निदाध्राघ्यमाणः - निदाध्राघ्यमाणा
यत्
निदाध्राघ्यः - निदाध्राघ्या
घञ्
निदाध्राघः
निदाध्राघा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ