കൃദന്ത - निर् + घघ् - घघँ हसने - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निर्घघणम्
अनीयर्
निर्घघणीयः - निर्घघणीया
ण्वुल्
निर्घाघकः - निर्घाघिका
तुमुँन्
निर्घघितुम्
तव्य
निर्घघितव्यः - निर्घघितव्या
तृच्
निर्घघिता - निर्घघित्री
ल्यप्
निर्घघ्य
क्तवतुँ
निर्घघितवान् - निर्घघितवती
क्त
निर्घघितः - निर्घघिता
शतृँ
निर्घघन् - निर्घघन्ती
ण्यत्
निर्घाघ्यः - निर्घाघ्या
अच्
निर्घघः - निर्घघा
घञ्
निर्घाघः
क्तिन्
निर्घग्धिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ