കൃദന്ത - निन्द् + यङ्लुक् + णिच् + सन् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
नेनिन्दयिषणम्
अनीयर्
नेनिन्दयिषणीयः - नेनिन्दयिषणीया
ण्वुल्
नेनिन्दयिषकः - नेनिन्दयिषिका
तुमुँन्
नेनिन्दयिषितुम्
तव्य
नेनिन्दयिषितव्यः - नेनिन्दयिषितव्या
तृच्
नेनिन्दयिषिता - नेनिन्दयिषित्री
क्त्वा
नेनिन्दयिषित्वा
क्तवतुँ
नेनिन्दयिषितवान् - नेनिन्दयिषितवती
क्त
नेनिन्दयिषितः - नेनिन्दयिषिता
शतृँ
नेनिन्दयिषन् - नेनिन्दयिषन्ती
शानच्
नेनिन्दयिषमाणः - नेनिन्दयिषमाणा
यत्
नेनिन्दयिष्यः - नेनिन्दयिष्या
अच्
नेनिन्दयिषः - नेनिन्दयिषा
घञ्
नेनिन्दयिषः
नेनिन्दयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ