കൃദന്ത - दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
दिदर्शयिषणम्
अनीयर्
दिदर्शयिषणीयः - दिदर्शयिषणीया
ण्वुल्
दिदर्शयिषकः - दिदर्शयिषिका
तुमुँन्
दिदर्शयिषितुम्
तव्य
दिदर्शयिषितव्यः - दिदर्शयिषितव्या
तृच्
दिदर्शयिषिता - दिदर्शयिषित्री
क्त्वा
दिदर्शयिषित्वा
क्तवतुँ
दिदर्शयिषितवान् - दिदर्शयिषितवती
क्त
दिदर्शयिषितः - दिदर्शयिषिता
शतृँ
दिदर्शयिषन् - दिदर्शयिषन्ती
शानच्
दिदर्शयिषमाणः - दिदर्शयिषमाणा
यत्
दिदर्शयिष्यः - दिदर्शयिष्या
अच्
दिदर्शयिषः - दिदर्शयिषा
घञ्
दिदर्शयिषः
दिदर्शयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ