കൃദന്ത - चण् - चणँ गतौ दाने च - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
चणनम्
अनीयर्
चणनीयः - चणनीया
ण्वुल्
चाणकः - चाणिका
तुमुँन्
चणितुम्
तव्य
चणितव्यः - चणितव्या
तृच्
चणिता - चणित्री
क्त्वा
चणित्वा
क्तवतुँ
चणितवान् - चणितवती
क्त
चणितः - चणिता
शतृँ
चणन् - चणन्ती
ण्यत्
चाण्यः - चाण्या
अच्
चणः - चणा
घञ्
चाणः
क्तिन्
चणितिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ