കൃദന്ത - उत् + एध् - एधँ वृद्धौ - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
उदेधनम्
अनीयर्
उदेधनीयः - उदेधनीया
ण्वुल्
उदेधकः - उदेधिका
तुमुँन्
उदेधितुम्
तव्य
उदेधितव्यः - उदेधितव्या
तृच्
उदेधिता - उदेधित्री
ल्यप्
उदेध्य
क्तवतुँ
उदेधितवान् - उदेधितवती
क्त
उदेधितः - उदेधिता
शानच्
उदेधमानः - उदेधमाना
ण्यत्
उदेध्यः - उदेध्या
अच्
उदेधः - उदेधा
घञ्
उदेधः
उदेधा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ