കൃദന്ത - अनु + रद् - रदँ विलेखने - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
अनुरदनम्
अनीयर्
अनुरदनीयः - अनुरदनीया
ण्वुल्
अनुरादकः - अनुरादिका
तुमुँन्
अनुरदितुम्
तव्य
अनुरदितव्यः - अनुरदितव्या
तृच्
अनुरदिता - अनुरदित्री
ल्यप्
अनुरद्य
क्तवतुँ
अनुरदितवान् - अनुरदितवती
क्त
अनुरदितः - अनुरदिता
शतृँ
अनुरदन् - अनुरदन्ती
ण्यत्
अनुराद्यः - अनुराद्या
अच्
अनुरदः - अनुरदा
घञ्
अनुरादः
क्तिन्
अनुरत्तिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ