കൃദന്ത - अनु + दीधी - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
अनुदीध्यनम्
अनीयर्
अनुदीध्यनीयः - अनुदीध्यनीया
ण्वुल्
अनुदीध्यकः - अनुदीध्यिका
तुमुँन्
अनुदीधितुम्
तव्य
अनुदीधितव्यः - अनुदीधितव्या
तृच्
अनुदीधिता - अनुदीधित्री
ल्यप्
अनुदीध्य
क्तवतुँ
अनुदीधितवान् - अनुदीधितवती
क्त
अनुदीधितः - अनुदीधिता
शानच्
अनुदीध्यानः - अनुदीध्याना
यत्
अनुदीध्यः - अनुदीध्या
अच्
अनुदीध्यः - अनुदीध्या
क्तिन्
अनुदीधितिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ