കൃദന്ത - अधि + युङ्ग् - युगिँ वर्जने - भ्वादिः - सेट्


കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
अधियुङ्गनम्
अनीयर्
अधियुङ्गनीयः - अधियुङ्गनीया
ण्वुल्
अधियुङ्गकः - अधियुङ्गिका
तुमुँन्
अधियुङ्गितुम्
तव्य
अधियुङ्गितव्यः - अधियुङ्गितव्या
तृच्
अधियुङ्गिता - अधियुङ्गित्री
ल्यप्
अधियुङ्ग्य
क्तवतुँ
अधियुङ्गितवान् - अधियुङ्गितवती
क्त
अधियुङ्गितः - अधियुङ्गिता
शतृँ
अधियुङ्गन् - अधियुङ्गन्ती
ण्यत्
अधियुङ्ग्यः - अधियुङ्ग्या
घञ्
अधियुङ्गः
अधियुङ्गः - अधियुङ्गा
अधियुङ्गा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ