स्वस्क् ધાતુ રૂપ - ष्वस्कँ गत्यर्थः - भ्वादिः - કર્તરિ પ્રયોગ લૃઙ્ લકાર આત્મને પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अस्वस्किष्यत
अस्वस्किष्येताम्
अस्वस्किष्यन्त
મધ્યમ
अस्वस्किष्यथाः
अस्वस्किष्येथाम्
अस्वस्किष्यध्वम्
ઉત્તમ
अस्वस्किष्ये
अस्वस्किष्यावहि
अस्वस्किष्यामहि