स्तु ધાતુ રૂપ - કર્તરિ પ્રયોગ લઙ્ લકાર આત્મને પદ

ष्टुञ् स्तुतौ - अदादिः

 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
अस्तुवीत / अस्तुत
अस्तुवाताम्
अस्तुवत
મધ્યમ
अस्तुवीथाः / अस्तुथाः
अस्तुवाथाम्
अस्तुवीध्वम् / अस्तुध्वम्
ઉત્તમ
अस्तुवि
अस्तुवीवहि / अस्तुवहि
अस्तुवीमहि / अस्तुमहि