सिध् ધાતુ રૂપ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - કર્તરિ પ્રયોગ લૃઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्यन् / असेत्स्यन्
મધ્યમ
असेधिष्यः / असेत्स्यः
असेधिष्यतम् / असेत्स्यतम्
असेधिष्यत / असेत्स्यत
ઉત્તમ
असेधिष्यम् / असेत्स्यम्
असेधिष्याव / असेत्स्याव
असेधिष्याम / असेत्स्याम