सिध् ધાતુ રૂપ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - કર્તરિ પ્રયોગ લુઙ્ લકાર પરસ્મૈ પદ


 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમ પુરુષ
મધ્યમ પુરુષ
ઉત્તમ પુરુષ
 
એક.
દ્વિ
બહુ.
પ્રથમ
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्टाम् / असैद्धाम्
असेधिषुः / असैत्सुः
મધ્યમ
असेधीः / असैत्सीः
असेधिष्टम् / असैद्धम्
असेधिष्ट / असैद्ध
ઉત્તમ
असेधिषम् / असैत्सम्
असेधिष्व / असैत्स्व
असेधिष्म / असैत्स्म